- पृथा _pṛthā
- पृथा N. of Kuntī, one of the two wives of Pāṇḍu.-Comp. -जः, -तनयः, -सुतः, -सूनुः an epithet of the first three Pāṇḍava princes, but generally applied only to Arjuna; अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा Ve.3.9; अभितस्तं पृधासूनुः स्नेहेन परितस्तरे Ki.11.8.-पतिः an epi- thet of Pāṇḍu.
Sanskrit-English dictionary. 2013.